accents Sandhi
if
2 vowels combine
to form a
long or diphthong
the latter
has the udātta
if either
or both of
original vowels had it
nudasvātha nudasva atha
tavet tava it
kvet
kva it
āgāt
ā agat
piteva pitā iva
śato śatā u
nāntaras na antaras
i + i
= ī
ousted
the preceding udāta
divīva divi iva
when
ī and ū with
udāta are changed
to y and v
the following
unaccented vowel gets
Svarita
vy ānaṭ vi ānat
when
a is elided
it throws back
its udātta on
unaccented e or o
sūnave ‘gne
sūnave agne
vo ‘vasaḥ vo avasaḥ
but
when unaccented
a is elided,
it
changes a preceding
udātta to svarita
so ‘dhamaḥ so adhamaḥ