7.37 all gods
1
ā vas
vāhiṣṭhas vahatu stavadhyai
rathas
you-all best-carrying let-carry-here for-praise chariot
vah vah stu dat.
inf.
vāja ṛbhukṣanas amṛktas /
O Vāja and
other-ṛbhūs uninjured
mṛc
injure ppp
abhi
tripṛṣṭhai: savaneṣu somais made
with-3mixings in-the-rites with-soma
to-delight
pṛc mix
mad dat. inf.
suśiprā mahabhis pṛṇadhvam //
O good-chin with-mighties fill
pṛḥ fill
imper.
pl.2
2
yūyam
ha ratnam
maghavatsu dhattha
you-all on-as- let-establish
enclitic
dhā
imper.
pl.2
svardṛśas ṛbhukṣaṇas amṛktam /
sun-see uninjured
beholders of heaven mṛc
injure ppp
sam
yajņeṣu svadhāvantas pibadhvam vi
in-sacrifices possess-self-puttings
together-drink
vant pā imper. pl.2
nas rādhāmsi matibhis
dayadhvam
//
to-us gifts with-thoughts give
dā
caus. imper. pl.2
mid.
3
uvocitha
hi
maghavan
deṣṇam
are-pleased
what-should-be-given
uc perf.
mahas arbhasya vasunas vibhāge /
of-great of-small of- in-apportionment
vi bhaj divide
share
ubhā
te pūrṇā vasunā gabhastī
both your
full with- 2hands
nom. dual
na sūnṛtā ni yamate vasavyā
//
kindness-true-speech
does-not-stop-giving riches
yam root ao. subj.
sing.3 mid.
4
tvam
indra
svayaśās ṛbhukṣās
vājas na
you self-glory Ribhu ruler-power-active like
sādhus
astam eṣi ṛkvā /
good to-house go
chant
i class2
sing.2
vayam
nu
te dāśvāmsas syāma
so-now your worshippers may-we-be
dāś make offering perf.
part. nom. pl. as op.
brahma kṛṇvantas
harivas
vasiṣṭhās //
mantras making O
n
acc. pl. kṛ pap
nom. pl.
5
sanitā asi pravatas
dāśuṣe cit yābhis
saviour-winner you-are of-eminence
for-sacrificer even
with-whoms
inst. pl. f
viveṣas haryaśva dhībhis /
you-enter O
with-thoughts
vi viṣ
subj. sing.2
vavanmā
nu
te yujyābhis ūtī
we-have-won just-now
for-you with-friendlies increasing
van
perf. pl.1
kadā
nas indra rāyas ā daśasyes //
when us should-you-give
denominative op. sing.2
daśasya
6
vāsayasīva vedhasas
tvam nas
kadā
na indra vacasas bubodhas /
astam tātyā
dhiyā rayim
suvīram
pṛkṣas
nas arvā nī uhīta vājī
//
7
abhi yam devī nirṛtis cit īśe
nakṣanta idram śaradas
supṛkasas /
upa tribandhus
jaradaṣṭim eti
asvaveśam yam kṛṇavanta
martās //
8
ā nas rādhāmsi
savitas
stavadhyā
ā rāyas yantu parvatasya rātau
/
sadā nas divyas pāyus
sisaktu
yūyam
pāta
svastibhis sadā nas //