a collection of
loosely connected verses
7.32
1. mas ṣu tvā vāghatas
cana
not even you
other-competitors and
āre asmat ni rīraman
in-distance from-us
please-don’t-be-detained-halted-stopped
redup.
ao.
inj. 2pl. mid.
ram
ārāttāt cit sadhamādam
nas ā gahi
even from-far-away
feast our come
gam root ao. imper. 2sing.
iha vā san upa śrudhi
or even if you are here
listen-hear-harken
as inj.
3pl. be śru root
ao.
imp.
2. ime hi te brahmakṛtas sute sacā
these indeed
your mantra-makers in-the-pressed together
ppp
madhau na makṣas āsate
on-honey like bees
sit
3pl. mid. ās
indre kāmam jaritāras
vasūyavas
in-Indra desire the-bards riches-seeking
rathe na sādam ā dadhus
like a-feet in-chariot have-set-put
perf. 3pl. dhā
3. rāyaskāmas vajrahastam sudakṣiṇam
desirous-of-wealth
mace-handed
good-discernment
nom. sing.
putras na pitaram
huve
son
like father i-call
4. ime indrāya sunvire
these for-Indra have-pressed
su c5
3pl. mid. press perf. ?
somāsas dadhyāśiras
Somas
tān ā madāya vajrahasta pītaye
them to-for-rejoice to-for-drink
haribhyām yāhi okas ā
with-2-steeds come house
near
n
5. śravat śrutkarṇas īyate vasūnām
ear-that-hears
will-hear-listen
is-implored-asked of-riches(to
collect)
śru subj.
3sing.
i
pass.
nu cit nas mardhiṣat giras
he-will-not-be-negletful our
songs
mṛdh
iṣ
ao.
subj. 3sing. neglet
sadyas cit yas sahasrāṇi śatā dadat
in-a-moment who
1000s 100s
he-will-give
n n dā subj. 2sing.
nakis
ditsantam ā minat
no-one giving will-impair-restrain-confound
pap
mī
subj. 3sing. damage
7777777777777777777777777777777777777777777777777
6. sas vīras apratiṣkutas
the hero whom-no-darkness-can-cover
indreṇa śūśuve nṛbhis
with-Indra
has-increased
with-associates
perf. 3sing.
mid. śū swell
yas te gabhīrā savanāni vṛtrahant
who to-you
deep somas
sunoti
ā ca dhāvati
presses rushes-approaches
su press dhāv run
7. bhava varūtham maghavan maghonām
let-you-be protection of-
yat samajāsi śardhatas
when-since you-shall-conquer challengers
subj. 2sing.
aj
drive
vi tvāhatasya vedanam bhajemahi
of-those-whom-you-kill
knowledge may-we-share
op. bhaj divide
ā dūṇāśas bharā gayam
indestructible grant dwelling
8. sunotā somapāvne
let-youall-press
for-soma-drinker
imp. 2pl.
su
press dat.
somam
indrāya vajriṇe
some for-Indra for-mace-holder
dat.
pacatā paktīs
avase kṛṇudhvam it
let-youall-cook
cakes for-to-help let-you-all-do
imp. 2pl.
pac
acc. pl. dat. inf.
av
favor imp.
pṛṇan it pṛṇate mayas
filling fills happiness
pap pṛṇ fill nom. sing.
9. mā sredhata sominas dakṣatā mahe
not stumble-hesitate soma-pressers be-active
for-great
imp. 2pl.
sridh
blunder
kṛṇudhvam rāye ātuje
let-youall-do
for-jewel for-conqueror(indra)
imp. 2pl. dakṣ be able
taraṇis
it
jayati
kṣeti puṣyati
the-assiduous-worshipper
wins dwells thrives
na devāsas kavatnave
no gods to-for-lazy
10. nakis sudāsas
ratham
no-one good-giver chariot
paryāsa na rīramat
can-oppose nor
can-bind-stop
indras
yasya avitā
yasya marutas
gamat sas gomati vraje
who’s helper who’s maruts goes
he filled-with-cattle into-stall
11. gamat vājam vājayan
indra martyas
shall-go plentitude
mortal
yasya
tvam avitā
bhuvas
of-which you
defender shall-be
subj.
asmākam
bodhi
avitā rathānām
our be defender of-our-chariots
root aor. Imp.
2sing. bhū
asmākam
śūra nṛṇām
of-overmen
12. ut it nu asya ricyate
of-this exceeds share
passive ric leave
amsas
dhanam na jigyuṣas
money like of-the-victorious
gen. ji
yas indras harivān na dabhanti tam ripas
horseman like
not subdue him
foes
dabh
harm
dakṣam dadhāti somini
discrimination
establishes in-soma-drinker
13. mantram akharvam sudhitam supeśasam
mantra powerful firmly-established good-form
ppp
su dhitam acc.
dadhāta yajñiyeṣu
ā
address
in-sacrifices
imp. 2pl.
dhā
pūrvis
cana prasitayas
taranti
tam
many even snares no-overpower him ,
tṛ
cross
yas indre karmaṇā bhuvat
who in-Indra
with-work shall-be
root ao. subj.
2sing. bhū
14. kas tam indra tvāvasum
ā martyas dadharṣati
śradhā it te maghavan pārye divi
vājī vājam sisāsati
15. maghonas vṛtrahatyeṣu codaya
ye dadati priyā
vasu
tava
praṇītī haryaśva sūribhis
viśvā tarema duritā
16. tava it indra avamam vasu
tvam puṣyasi madhyamam
satrā
viśvasya paramasya rājasi
nakis
tvā
goṣu vṛṇvate
17. tvam viśvasya dhanadā
asi śrutas
yas īm bhavanti ājayas
tava
ayam viśvas puruhūta pārthivas
avasyus nāma bhikṣate
18. yat indra yāvatas tvam
etāvat
aham iśīya
stotāram
it
didhīṣeya radāvasas
na pāpatvāya
rāsīya
19. śikṣeyam it mahayate divedive
rāya ā kuhacidvide
i-should-help
nahi tvad anyat maghavan na āpyam
vasyas
asti pitā
cana
by-no-means
20 taraṇis it siṣāsati
vājam
puramdhyā yujā
ā va indram puruhūtam
name girā
nemim taṣṭeva sudravam
21. na duṣṭutī
martyas vindate vasu
na sredhantam rayis nasat
suśaktis
it
maghavan
tubhyam māvate
deṣṇam yat pārye divi
22 . abhi tvā śūra nonumas
adugdhā iva dhenavas
īśānam asya jagatas svardṛśam
īśānam indra tasthuṣas
23. na tvāvām anyas divyas na pārthivas
na jātas na janiṣyate
aśvayantas
maghavan
indra vājinas
gavyantas
tvā
havāmahe
24. abhi ṣatas
tad
ā bhara
indra
jyāyas kanīyasas
puruvasus
hi
maghavant
sanāt asi
bharebhare ca havayas
25. parā nudasva maghavan amitrān
suvedā
nas vasū kṛdhi
asmākam
bodhi avitā mahādhane
bhava vṛdhas sakhīnām
26 . indra kratum na ā bhara
pitā
putrebhya: yathā
śikṣā ṇas asmin puruhūta yāmani
jīvā
jyotis aśīmahi
27. mā nas ajñātā vṛjanā
durādhyo’
mā
aśivāsas ava kramus
tvayā
vayam pravatas
śaśvatīs apas
ati śūra tarāmasi