6.60 indra agni
1. śnathat vṛtram uta sanoti
vājam
will-stab dragon and win prize
śnath
c1 subj. san c1/8
indrā yas agnī sahurī saparyāt
the mighty-ones who
will-seek-after
sap c1 subj. serve attentively ṛya
irajyantā vasavyasya bhūreḥ
ruling-over of-goods of-much
raj c1/4 pap
vasu bhūri
sahastamā sahasā vājayantā
2most-mighty with-might with-prize-seeking
vaj caus. ? pap
2. tā yodhiṣṭam abhi gās indra nūnam
you2 have-battled for-cows now
yudh s
ao. 2du.
apaḥ suvar uṣasas
agna ūlhāḥ
waters sun
dawns were
carried(away)
vah ppp
diśaḥ suvar uṣasas indra
citrās
regions sun dawns brilliant
f
pl.
apas gās agne yuvase
niyutvān
waters cows
you-hitch-up-unite as-team
yu c6
3. ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair
O you2 dragon-slayers with-dragon-slaying-tempests
indra yātam namobhir agne
arvāk
drive-here
with-by-our-reverences
this-way
yā
imper. 2du.
yuvam rādhobhir akavebhir
indra
you2 with-gifts with-nonstingy
n n
agne asme bhavatam
uttamebhiḥ
for-us you2-become with-highest
bhū c1
imper. 2du. n
4. tā huve yayor idam
i-call these2
(of-2swift horses)
yayi
papne viśvam purā kṛtam
was-admired all-every previous
deed
pan c1
perf. mid.
indraagnī na mardhatas
do not neglect
mṛdh c1 3du.
5. ugrā vighaninā mṛdhas
2strong-ones
smashing-apart negligent
han vighanin
indraagnī huvāmahe
we-call
tā nas mṛlātas īdṛśe
they2 to-us will-be-gracious to-such as
mṛḍ c6
subj. 3du.
6. hatas vṛtrāṇi āryā
smash dragons 2ārya
han 3du.
hatas dāsāni satpatī
smash demons
2-sat-lords
hatas viśvā apa dviṣaḥ
they-smash away all hostiles
7. indraagnī yuvām ime
to-you2 these
abhi stomās anūṣata
towards praises have-roared
m nū
sa ao. 3pl.
mid.
pipatam śambhuvā sutam
drink you2-pleasant-ones was-pressed(soma)
pā
c1 imper. 2du. su ppp
8. yā vām santi
puruspṛhas
those(teams) of-yours
are much-sought-after
niyutas dāśuṣe narā
horse-teams for-worshiper O 2men
indrāgnī tābhir ā gatam
with-them come here
gam c2
imper. 2du.
9. tābhir ā gachatam narā
with-them you2-come here
gam c1
imper. 2du.
upa idam savanam sutam
up-to this
soma was-pressed
indrāgnī somapītaye
for-some-drinking
10. tam īliṣva yas arciṣā
Reverently invoke him who with his flame embraces all trees
vanā viśvā pariṣvajat
kṛṣṇā kṛṇoti jihvayā
who
makes them black with his tongue
11. ya iddha avivāsati
The
mortal who when
has-been-kindled
sumnam indrasya martiyaḥ
seeks to win the favor of indra
dyumnāya sutarā apaḥ
the
waters easy to cross for brilliance
12. tā nas vājavatīr iṣa
those2 to-us accompanied-by-prizes refreshments
vāja vat f iṣ f
āśūn pipṛtam arvataḥ
deliver swift steeds
pṛ c3
imper. 2du. arvat
indram agnim ca volhave
to-convey
vah inf.
13. ubhā vām indraagnī āhuvadhyāi
both to be
called upon
hu inf.
ubhā rādhasaḥ saha mādayadhyai
both bounty together to-invigorate
ubhā dātārau iṣām rayīṇām
both givers of-refreshments of-riches
ubhā vājasya sātaye huve
vām
both of-victory-prize to-win
i-call you2
14. ā nas gavyebhir aśvyair
to-us with-cows with-horses
vasavyair upa gachatam
with-goods towards come here
sakhāyau devau sakhiyāya śambhuvā
2partners 2gods
for-friendship with-happiness
inst.
indraagnī tā havāmahe
them2 we-call
15. indrāgnī śṛṇutam havam
hear the-call
śru
c5 imper. 2du.
yajamānasya sunvataḥ
of-sacrificer-sacrificing pressing
su c5 pap
vītam havyāni ā gatam
pleasant-vital(soma)
oblations come here
pibatam somyam madhu
drink
somian honey
pā c1 imper.
2du.