6.59
1. pra nū vocā suteṣu
vām
now i-will-proclaim,
at-in-pouring for-you2
vac c2/3 ao. subj.
1sing. suti f
vīriyā yāni cakrathuḥ
those heroic-deeds you2-have-done
n n kṛ perf.
3du.
hatāsas vām
pitaras devaśatravas
slain (are) your2 fathers god-enemies
śatru
indrāgnī jīvathas yuvam
you2 live
jīv c1
2du.
2. bal itthā mahimā vām
yes
indeed it is just so your2
greatness
indraagnī paniṣṭha ā
admired-astonished
pan c1 is ao. 3sing.
samānas vām
janitā bhrātarā yuvam
same of-you2
generater
brothers you2
yamau iheha mātarā
twins here-there mothers
3. okivāmsā sute sacām
2-accustomed-at-home
to-the-pressed together
oki n
dwelling su c5 dat. ppp
āśvā saptī iva adane
like horse-team to-fodder
indrā nū agnī avasā iha vajriṇā
now with-help here
with-mace
vayam devā havāmahe
we 2-gods call
hū c1
mid.
4. ya indrāgnī suteṣu
vam
whoever at-these-pressings you2
stavat
teṣu ṛtāvṛdhā
will-laud at-these (pressings) O truth-growers
stu c2
subj.
joṣavāham vadatas
pajrahoṣiṇā
a-pleasurable-speech they2-speak
vad
c1 3du.
na devā bhasathas
cana
you2-no-snap-devour even
bhas 2du.
5. indraagnī kas asya vam
which mortal
of-this of-you2 ?
devau
martas ciketati
shall-perceive
cit c3 subj.
viṣūcas aśvān yuyujāna īyata
reveal-all-directions horses
having-yoked goes-speeding
yuj. c7 perf. pct. i c4
inj. mid.
ekas
samāna ā rathe
one-same in-chariot
6. indraagnī apāt iyam
this-one(dawn) without-feet
pūrva agāt padvatībhiyas
has-gone in-front-prior-earlier then-from-footed-ones
hitvī śiras jihvayā
vāvadas carat
having-disregarded head
with-tongue
constant-chatter wanders
ind. vad c1
int. car c1
inj. 3sing.
trimśat padā ni akramīt
30 with-foot has-walked-down
kram c1
s ao. 3sing.
7. indrāgnī ā hi tanvate
since-for are-drawing
tan c8 3pl.
naras dhanvāni bāhuvoḥ
men bows in-arms
mā
nas asmin mahādhane
no
us in-this (contest) for-great-stakes
parā
varktam
gaviṣṭiṣu
twist-shun in-quest-for-cattle
vṛj
c2 imper. 2du.
8. indraagnī tapanti mā
they-scorch me
tap c1 3pl.
aghā
aryas arātayaḥ
bad enemies
enviousness
ari arāti
apa
dveṣāmsi ā kṛtam
away hatreds
make
yuyutam sūriyāt adhi
ward-off-keep-away from-sun over-above
yu c3 imper. 2du.
9. indraagnī yuvor api
in-you2
vasu
divyāni pārthivā
treasure heavenly
earthly
ā nas iha pra yachatam
to-us here
extend
yam c1 imper. 2du.
rayim viśvāyupoṣasam
treasure (that brings lifelong prosperity)
10. indrāgnī ukthavāhasā
by-verse-conveyance
stomebhir
havanaśrutā
with-by-through-lauds
viśvābhir gīrbhir ā gatam
through-words come-here
asya
somasya pītaye
of-this-soma to-drink