5.65
1
yas ciketa sas sukratus
devatrā sas bravītu nas /
he-who has-awakened he
good-will amoung-gods he
let-say for-us
perf.
ind. imper. 3 dat. or
acc.
cit percieve
among to brū class2
class1
varuṇas yasya darśatas mitras vā vanate giras //
of-whom seer
take-delight words
wins rejoices
van mid.
class1 win
2
tā hi śrayișțhavarcasā rājānā
dīrghaśruttamā /
they2 indeed
most-gloruous-in-light kings
most-far-hearing
tā satpatī ṛtāvṛdha ṛtāvānā jane-jane //
they2 being-masters truth-increase true
in-creatures
dual dual dual
possibly
ā or au
3
tā vām iyānas
avase pūrvā upa bruve sacā /
these2 them2
traveling on-path ancient and first i-call 2together
sauśvāsas su cetunā vājām abhi pra dāvane //
good-horses good
percievers
plentitudes
to-get
su aśva
inf.
4
mitras
amhoś cid ād uru kșayāya gātum
vanate
/
mitrasya
hi
pratūrvata: sumati:
asti vidhatas
//
5
vayam
mitrasya avasi siyāma
saprathastame /
anehasas
tuvotayas satrā
varuṇaśeșasa: //
6
yuvām
mitrā
imam janam yatathas sam ca nayatha:
mā maghonas pari khyatam mas asmākam ṛsīṇām
gopīt na urușyatam