5.18
1
prātaḥ
agniḥ purupriyaḥ
viśaḥ staveta atithiḥ
in-morning much-loved of-people
should-be-affirmed guest
stu
class1 op. mid.
viśvāni yaḥ amartyaḥ havyā
marteṣu raṇyati
who immortal in-all-the-offerings in-mortals takes-joy
ran class4
take pleasure
2
dvitāya
mṛktavāhase svasya
dakṣasya mamhanā
for-second for-injure-bringer of-own-discerning-mind with-the-plenitude
bears-the-purified-intelligence
mṛj
? mṛc
class4
injure ppp maǹh mah be great, bestow
indum sa dhatta ānuṣak
stotā cit te amartya
Soma has-given-bestowed continual the-lauder to-you
O immortal
dhā class3
ppp
3
tam vaḥ dīrghāyuśociṣam girā
huve maghonām
him far-extending-existence with-word
i-call
of-lords-of-the-plenitude
ariṣtaḥ yeṣām
rathaḥ vi aśvadāvan īyate
indestructible whose
chariot O horse-giver is-moved-brought
vi apart reverse
distinct i passive
4
citrā
vā
yeṣu dīdhitiḥ
āsan ukthā
pānti ye
bright-light in-whom
of-thought in-mouth utterances
protect who
pā class2
stīrṇam
barhiḥ suvarṇare śravāmsi dadhire pari
spread grass
in-bright-space-of-soul
inspirations are-set around
5
ye me pańcāśatam daduḥ
aśvānām sadhastuti
they-who
me 50 have-given of-horses
in-the-moment-of-laud
dā
perf. pl.
dyumat
agne mahi śravaḥ bṛhat
kṛdhi
-
luminous great inspiration-fame vast
create
kṛ
root ao.
maghonām
nṛvat amṛta nṛṛṇām
of-lords-of-plenitude
with-its-gods immortal of-gods