is
aorist
Active
Middle
īt iṣṭām iṣus iṣṭa
iṣātām iṣata
īs iṣṭam
iṣṭa iṣṭhās
iśāthām idhvam
iṣam iṣva iṣma iṣi iṣvahi
iṣmahi
--------------------------------------------------------------------------------------------
kram stride
akramīt akramiṣtām
akramiṣur akramiṣṭa akramiṣātām akramiṣata
akramīs akramiṣṭam akramiṣṭas akramiṣthās akramiṣāthām
akramiḍhvam
akramiṣam akramiṣva akramiṣma akramiṣi akramiṣvahi akramiṣmahi
----------------------------------------------------------------------------------------------
pū cleanse
apāvīt apāviṣṭām apāviṣur apaviṣṭa apaviṣātām apviṣata
apāvīs apāviṣṭam apāviṣṭa apaviṣṭhās apaviṣāthām apaviḍhvam
apāviṣam apāviṣva apāviṣma apaviṣi apaviṣvahi apaviṣmahi
----------------------------------------------------------------------------------------------
budh
abodhīt abodhiṣṭām abodhiṣur abodhiṣṭa abodhiṣātām abodhiṣata
abodhīs abodhiṣṭam abodhiṣṭa abodhiṣṭhās abodhiṣāthām abodhiḍhvam
abodhiṣam abodhiṣva abodhiṣma abodhiṣi abodhiṣvahi abodhiṣmahi
-----------------------------------------------------------------------------------------------
śī to lie down
aśayiṣṭa aśayiṣātām aśayiṣata
aśayiṣṭhās aśayiṣāthām aśayidvam
aśyiṣi aśayiṣvahi
aśayiṣmahi
-----------------------------------------------------------------------------------------------
rules
active
finals vṛddhi
medial i u ṛ guna
“ a
ā or a
middle
finals and medials guna
--------------------------------
endings
as ṣ kṣ s ǹs nd l v rv th
ambiguous
these prefer
the disjunctive i jīv
live ajīviṣam
----------------------
medial
a =
ā
vad speak avādiṣam
mad revel amādiṣam
car move acāriṣam
vraj go avrājiṣam
jval blaze ajvāliṣam
but
a = a
dal split adaliṣam
vadh kill avadhiṣam
vaś will avaśiṣam
gras devour agrasiṣam
kram step akramiṣam
grah grip agrahiṣa
heavy
vowel remains same
jīv live ajīviṣam
nind revile anindiṣam
hiǹs hurt ahiǹsiṣam
but
dīv play adeviṣam
vṛddhi is
due to augment
aś eat āśiṣam
iṣ send āiṣiṣam
ujjh forsake āujjhiṣam
-----------------------
final vowel
smi smile asmayiṣi
śī
lie aśayiṣi
pū cleanse apāviṣam apaviṣi
bhṛ bear abhāriṣam
( medial vowel )
vid know avediṣam
vip tremble avepiṣi
ruc shine arociṣi
budh wake abodhiṣam abodhiṣi
vṛṣ
rain avarṣiṣam
vṛdh grow avardhiṣi
kṛt cut akartiṣam
nṛt dance anartiṣam
vad speak avādiṣam avadiṣi
mad revel amādiṣam
gras eat agrasiṣam
grah grip agrahiṣam
vyath waver avyathiṣi
kram step akramiṣam
yāc ask ayāciṣam
bhāṣ
speak abhāṣiṣi
aǹs laud aśaǹsiṣam
hiǹs hurt ahiǹsiṣam