Imperative
active
middle
class 1
bhū
labh
bhavatu
bhavatām
bhavantu labhatām
labhetām labhantām
bhava bhavatam
bhavata labhasva
labhethām labhadhvam
bhavāni bhavāva bhavāma labhai
labhāvahai labhāmahai
----------------------------------------------------
Class 2
stu
stautu stutām stuvantu stutām stuvātām stuvatām
stuhi stutam stuta stuṣva stuvāthām studhvam
stavāni stavāva stavāma stavai stavāvahai stavāmahai
astu stām santu
edhi stam sta as to be
asāni asāva asāma
--------------------------------------------------------------
Class 3
dhā
dadhātu dhattām dadhatu dhattām dadhātām dadhatām
dhehi dhattam dhatta dhatsva dadhāthām dhaddhvam
dadhāni dadhāva dadhāma dadhai dadhāvahai dadhāmahai
---------------------------------------------------------------------------
Class 5 śṛu
śṛṇotu śṛṇvantu śṛṇutām śṛṇvatām
śṛṇuhi śṛṇuta śṛṇuṣva śṛṇudhvam
śṛṇavā śṛṇavāma śṛṇavai śṛṇavāmahai
------------------------------------------------------------------
Class
7 piṣ to crush
indh
to shine
pinaṣṭu pinṣṭām pinṣantu indhām indhātām indhatām
piñḍhi pinṣṭam pinṣṭa intsva indhāthām indhadhvam
pinaṣāñi pinaṣāva pinaṣāma inadhai indhāvahai indhāmahai
---------------------------------------------------------------------------
Class
8 tan stretch
kṛ
tanotu tanutām tanvantu kurutām kurvātām kurvatām
tanu tanutam tanuta kuruṣva kurvāthām kurudhvam
tanavāni tanavāva tanavāma karavai karavāvahai karavāmahai
-------------------------------------------------------------------------
Class 9 krī
krīṇātu krīṇītām krīṇantu krīṇītām krīṇātām krīṇatām
krīṇīhi krīṇītam krīṇīta krīṇīṣva krīṇāthām krīṇīdhvam
krīṇāni krīṇāva krīṇāma krīṇai krīṇāvahai krīṇāmahai
--------------------------------------------------------------------------
Requesting, command,
demand, instruction, injunction
Ordering a
person to do something
a person
is asking – telling somebody
else to do something
1st
person i shall do
this
2nd
person you do
this ! you must do this
3rd
person exhortation or
suggestion let her
do that
------------------------------------------------------------
gṛham gaccha surām ca mā ānaya
to-house go and wine
bring me
pustikam paṭhāma
book let-us-read
asatyavanta: asāma
untruthful let-us-be
kathām paṭhatu
story let-him-read
tat
smarāṇi
that i-shall-remember
tām smarāma her let-us-remember
tava pati: tat
labhatām your husband
that must-obtain
sā pattram likhatu she letter
let-write
tat
sā
vahatu
that her let-carry
tatra sa: dhāvatu
there he
let-run
giram kanyā gāyatu
song girl let-sing
sā pustikam taṭhatu
she book let-read
sa: praśnam pṛcchatu
he question let-ask
sā grāmam gacchatu
she village let-go
śva: sā nṛtyatu
tomorrow her let-dance
gṛhe te vasantu
in-house they let-dwell
narā: aṭantu men let-wander
tṛnam vṛṣabhā: carantu
grass bulls let-graze
guru:
praśnam
pṛcchatu guru question
let-ask
tā: na kiṅcidapi smarantu
they nothing let-remember
jayatu mahārāja:
caram ca kṛtsnām bhuvam adhitiṣṭhatu
let-conquer king
and long-time whole
world let-stand-above
grāmam gacchatam sukhena
ca tatra nivasatam
village you2-let-go and with-happiness there
let-dwell
gurava: āsane niṣīdantu
bhuvi śiṣyā:
gurus on-chair
let-sit, on-ground students
asmābhi: saha nārīnām kalaha: prāvartata
with-them of-women
quarrel let-start
he kṣatriyā:
kuntān
kṣipata iṣūn
muñcata pāpān
hey warriors, spears
let-throw arrows let-launch wicked
śatrūn daṇḍayata
iti krodhāt nṣpati: abhāṣata
enemies let-punish from-anger king
spoke
atithim pṛcchatu rātrau kutra nyavasa iti
guest let-ask, in-night
where let-you-dwell ?
mātu: kopāt śocata: kanye
of-mother from-anger
let-grieve 2girls
pāṭhasya abhyāsāya śiṣyau āgacchatām
of-lesson for-study 2students
let-understand
juhva agnau ghṛtam prāsyāni
with-spoon in-fire
ghee i-shall-throw
he vadhu vāpyā jalam ānaya
hey lady,
with-cistern water let-bring
middle
acāryam labhasva
teacher let-you-obtain
kāvyāni racayāma kīrtim vindāma
poems let-us-compose, fame
let-us-find
aśrayāmahai śriyam labhāmahā iti kavaya: vadanti
let-us-take-refuge
Good-Fortune let-us-obtain, poets
say
mama gṛhe kanye ni avasatām
in-my-house 2girls
let-inhabit
agnim yajāvahai sukhāya
Agni let-us-sacrifice for-happiness
sabhāsu paṇḍatai: saha vivadāvahai
in-meetings with-pundits let-us2-argue
durjanā: vartantām
bad-men let-exist